SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1656 À DESCRIPTIVE CATALOGUE OF No. 2381. काञ्चीमाहात्म्यम् . KÄÑCI MĀKĀTMYAM. Pages, 251. Lines, 29 on a page. Oharacter, Telugu and Grantha. Begins on iol. la of the MS. described under No. 2370. Complete in 50 Adhyayas. This is a portion of the Skandapurana of Sanatkumarasambitā in the Kālikākhanda in Tirthaprašamsă. It treats of the sanctity of all the Siva shrines and of some of the Visnu shrines at Kāñci (Conjeevaram). Beginning : स्वकटजातमदाश्रितबम्भरप्रकटकूजितनादितदिक्तटम् । निकटवासिनमेकरसालिनो निकटचक्रविनायकमाश्रये ॥ पुरा केचिन्महाभागा मुनयः संशितव्रताः । नैमिशे परमे पुण्ये तपस्तेपुस्सुदुष्करम् ॥ वसिष्ठः काश्यपः कण्वः पुलस्त्यः पुलहः क्रतुः । विश्वामित्रो भरद्वाजः पराशरशुकावपि ।। सर्वे संभूय सुचिरं मोक्षोपायमचिन्तयन् । संसारविषवृक्षोऽयं सर्वदोषफलो महान् ॥ साक्षात्कारकुठारेण भेद्यस्साम्बस्य नान्यथा । इति निश्चित्य चान्योन्यं तदुपायमचिन्तयन् ।। वसिष्ठस्तत्र तपतां वरिष्ठः प्रत्युवाच ह । तप एव परो मार्गः तपसा दृश्यते शिवः ॥ तपसा स्वर्गमारूढः देवत्वमपि वा नरः । दू(दुर्वासा वैष्णवं मत्वा पदं लघु तदाब्रवीत् । सन्न्यासेन शिवप्राप्तिः सर्वेषां मुक्तिदायिनी ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy