SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1655 Complete. This forms the 28th Adhyâya in the 3rd Skandha of the Bhagavata. It treats of Yögalakçana as related by Kapila to Dēvabūti. Beginning: श्रीभगवान्-- योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ।। स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ।। ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ।। अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः । ब्रह्मचर्य तपश्शौचं स्वाध्यायः पुरुषार्चनम् ।। End: सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतानन्यभावेन भूतेष्वपि तदात्मताम् ।। खयोनिषु यथा ज्योतिरेकं नाना प्रतीयते । योनीनां गुणवैषम्यं तदात्मा प्रकृतौ स्थितः ।। तस्मादिमां स्वप्रकृतिन्दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते । Colophon: इति श्रीमद्भागवते तृतीयस्कन्धे कपिलोपाख्याने साधनानुष्ठानं नामाष्टाविंशोऽध्यायः ॥ The book is said to have belonged to Poy yapākkam Cakravarti Rangasyāmi Ay yangar. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy