SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1654 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानञ्च हिरण्यं च शाकं शाल्योदनं तथा ॥ समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षत इति । योगी चिन्त्यं मोक्षं यद्यपेक्षते, तर्हि देहरक्षार्थमेव भिक्षान्नं चिन्तयेत् न त्विन्द्रियप्रीत्यर्थमित्यर्थः । वस्त्रं च शीतनिवारणार्थं चिन्तयेत् न त्वलङ्काराय । अश्मानं पाषाणं सुवर्ण हिरण्यं च शाकं शाल्योदनच हेयोपादेयवैषम्य राहित्येन चिन्तयेत् । किञ्च. भूतवस्तुन्यशोचित्वे पुनर्जन्म न विद्यत इति । भूतवस्तुन्यशोचित्वे दुःखराहित्ये सिद्धे । उपलक्षणमेतत् आगामिवस्तुनिरपेक्षत्वे सिद्धे वर्तमानवस्तुनि लब्धे हर्षराहित्ये च सिद्धे पुनजन्म न विद्यत इति ॥ आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमात्मानं नन्दनन्दनमीश्वरम् || Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीगौडपादाचार्यविरचितायां भगवदुत्तरगीताव्याख्यायां तृतीयोऽध्यायः समाप्तः ॥ No. 2380. कपिलोपाख्यानम्. KAPILÓPĀKHYĀNAM. Substance, paper. Size, 7 x 6 inches. Pages, 7. Lines, 16 on a page. Character, Grantha. Condition, good. Appearance, new. Begins on fol. 31a. The other works berein are Markandōyãästaka la, Alavandārstōtra 2a, Rukminisandesa 76, Yatirajasaptati 96, Srutigīta 180, Gajendramoksa 221, Bhramaragita 296, Sukastuti 34a, Mucukundöpākhyāna 360, Darsatarpanamantra 406, Kṛṣṇayajussandhyavandana 480, Kṛṣṇakarṇāmṛta 55a, Nyāsasataka 56a, Vedāntācāryamaigalaśāsana 57a, Dravidaprabandhataniyan 60a, Srigåraslōka 65a, Yaksapraśna 68u, Krsnastottarasatanāmāvali, last leaf. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy