SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1657 THE SANSKRIT MANUSCRIPTS. इत्येवं विवदत्स्विष्टं महर्षिष्वपि योगिषु । त . . . कृष्ट इव तेषां महात्मनाम् ।। व्यासप्रसादसंपन्नश्शिष्यस्तस्य तपोधनः । तत्त्वयाथार्थ्यनिश्चेता शिवध्यानपरायणः ।। रुद्राक्षमालिकाक्लृप्तभूषणभूषिताङ्गवान् । भस्मत्रिपुण्ड्रविलसदुत्तमाङ्गविराजितः ॥ सूतः पौराणिकश्श्रेष्ठः संप्राप्तः . . वात् । तं दृष्ट्वा मुनयस्सर्वे पुलकाङ्कितविग्रहाः ॥ तस्मै साम च पूजाञ्च यथावदनुपूर्वशः । कृत्वासनाऱ्यापाद्याद्यैः पप्रच्छुस्ते मुनीश्वराः ॥ ऋषयः-- एते वयं महाभाग संशयाविष्टमानसाः । मुमुक्षवोऽस्मात्संसारात्तपःपू . . . ॥ तपसा तेन विज्ञातो मुक्तेर्हेतुर्द्विजोत्तमैः । साक्षात्काराश्शिवस्येति वेदान्तज्ञानचक्षुषा । तदुपायमजानन्तो ब्रुवन्त इतरेतरम् । खिन्ना विवदमानाश्च ज्ञातोऽस्माभिर्न निर्णयः ॥ End: नास्ति काञ्चीसमं क्षेत्रं सर्वसिद्धिप्रदं भुवि । कामाक्षीसदृशा(शी)देवी नास्ति मङ्गलदेवता ॥ सर्वतीर्थसमं तीर्थ नास्ति पापनिबर्हणम् । कामकोटिसमं पीठं नास्ति नास्ति जगत्रये || कामाक्षीकुचकुम्भचूचुकशिखा(हारा)यिताको(गो)ज्वलो भक्तानेकमनोरथामरमणिोकैकरक्षामणिः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy