SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1652 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF समानं चिन्तयेद्योगी यदि चित्त (न्त्य) मपेक्षते । इति । योगी चिन्त्यं मोक्षं यद्यपेक्षते तर्हि देहार्थमेव भिक्षान्नं चिन्तयेत् न त्विन्द्रियप्रीत्युत्साह (त्पादनार्थ) मिति भावः । वस्त्रं च शीतनिवारणार्थ चिन्तयेत् न त्वलङ्काराय । अश्मानं पाषाणं सुवर्ण हिरण्यं च शाकं शाल्योदनं च हेयोपादेय (वैषम्य ) राहित्येन चिन्तयेत् । १४ । किं च. भूतवस्तू (स्तु)न्यशोचित्वे पुनर्जन्म न विद्यत इति । भूतवस्तू (स्तु)नि अशोचित्वे गतमिति दुःखराहित्ये सिद्धे । उपलक्षणमेतत् - आगामिवस्तुनिरपेक्षत्वे सिद्धे वर्तमानवस्तुनि लब्धे हर्षराहित्ये सिद्धे च पुनर्जन्म न विद्यत इत्यर्थः ॥ आत्मयोगमवोचद्येो भक्तियोगशिरोमणिम् । तं वन्दे परमात्मानं नन्दनन्दनमीश्वरम् ॥ Colophon : इति श्रीगौडपादाचार्यविरचितायाम् उत्तरगीताव्याख्यायां तृतीयो ऽ ध्याय समाप्तः || Acharya Shri Kailassagarsuri Gyanmandir २१-२-९५. जयसंवत्सर माघबहुल १३ त्रयोदश्यां समाप्तः ॥ Said to have been copied from a MS. in the Mysore Oriental Library and compared with the original 26th February 1895. No. 2379. उत्तरगीताव्याख्या. Beginning : UTTARAGITAVYAKHYA. Pages, 285. Lines, 7 on a page. Begins on fol. 5a of the MS. described under No. 277. Complete. Same work as the above. उत्तरगीता सव्याख्या इह खलु भगवान् पार्थः धर्मक्षेत्रे कुरुक्षेत्रे भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्रावण्येन विस्मृत्य पुनस्तदेवात्मतत्त्वं ज्ञातुं भगवन्तं पृच्छति । अर्जुन उवाच -- For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy