SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 1651 इह खलु भगवानर्जुनश्च धर्मक्षेत्रकुरुक्षेत्रे भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्रापकत्वेन विस्मृत्य पुनस्तदेवात्मतत्त्वं ज्ञातुं भगवन्तं पृच्छति : अर्जुन उवाचयदेकं निष्कळं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतय॑मविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ १ ॥ कैवल्यं केवलं शान्तं शुद्धमत्यन्तनिर्मलम् । कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ॥ २ ॥ टीका.--हे केशव यदज्ञानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् ॥ End: अवाच्यं चावाङ्मनसगोचरम् । प्रणवस्याकारोकारमकारात्मकनादबिन्दुकळात्मकस्य सकलवेदसारस्य । अक्षरं ब्रह्म यो वेद स वेदवित् वेदान्तार्थज्ञानी नान्य इत्यर्थः ॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ।। No. 2378. उत्तरगीताव्याख्या. UTTARAGĪTĀVYĀKHYĀ. Substance, paper. Size, 124 X 9 inches. Pages, 30. Lines, 25 on a page. Character, Dēvanā garī, Condition, good. Appearance, new. Complete in 3 Adhyayas, the 3rd Adhyaya containing 14 stanzas. The commentary is by Gauda pādācārya. End: भिक्षान्नं देहरक्षार्थ वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १४ ॥ 197 For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy