SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1628 A DESCRIPTIVE CATALOGUE OF Colophon: इति शिवपुराणे शङ्करमाहात्म्यं नाम प्रथमोऽध्यायः ॥ End: आमन्त्रयित्वा ते सर्वे ययुस्साक्षान्नियोगिनः । तस्मिन् संकीर्तिते विष्णोः पदे पापः प्रणम्य तु ॥ शूरा ये संप्रपद्यन्ते अपुनर्भवकाङ्गिणः । पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् ।। शरीरे मानसे चैव पापे वात्के(के) महामुने । कृते सम्यक्पदं भक्तया पठन् श्रद्धासमन्वितः ॥ मुच्यते सर्वपापेभ्यो कृष्णनामानुकीर्तनात् । उच्चार्यमाण एतस्मिन् देवदेवस्य दर्शनात् ॥ Colophon: इति श्रीशिवपुराणे योगमार्गविस्तारो नाम द्विषष्टितमोऽध्यायः ॥ No. 2363. शिवपुराणम. SIVAPURĀNAM. Pagee, 218. Lines, 25 on a page. Begins on fol. la of the MS. described under No. 2141. Adhyâyas 1 to 58; 59th, incomplete. It is difficult to make ont to which Sambitā of this Puräna this portion of it belongs. श्रीकण्ठं जगतामाद्यमादिमध्यान्तवर्जितम् । वन्दारुजनमन्दारं वन्दे कात्यायनीपतिम् ॥ यं प्रपश्यान्त सततं योगिनो यतचेतसः । तमात्मनिलयन्देवं शङ्करं समुपास्महे ।। वाराणस्यां पुरि पुरा सनकाद्या महर्षयः । द्रष्टुं विश्वेश्वरं लिङ्गं शिवरात्र्यां समाययुः ॥ महानिशायां तत्रोष्य कृत्वा जागरणं तथा । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy