SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1627 अथोत्तरभागारम्भः सनत्कुमार उवाचएतच्छ्रुत्वा वचस्तस्य सोऽब्रवीत्तं महामुनिम् । विस्मयं परमं गत्वा ऋषिः प्रयतमानसः ।। वासुदेव उवाचधन्यस्त्वमसि विप्रेन्द्र कस्त्वत्तोऽस्तीह पुण्यकृत् । यस्य देवादिदेवास्ते सान्निध्यं कुरुते च ये॥ दर्शनं मुनिशार्दूल दद्यात्स भगवान् शिवः । अपि तावन्ममाप्येवं प्रसादशेत्कुरु प्रभो ॥ . उपमन्युरुवाचअचिरेणैव कालेन महादेवं न संशयः । सर्वदेवगणाध्यक्षं द्रक्ष्यसे पुरुषोत्तम ॥ षोडशाष्टौ वरांश्चैव प्राप्यसे(प्स्यसि) त्वं महेश्वरात् । सपत्नीकान् (त् ) कथं नाथात् त्वं हि देवो जनार्दनः ॥ पूज्योऽसि दैवतैस्सर्वैः श्लाघनीयस्सदा रणे। जप्यश्च ते प्रदास्यामि श्रद्धधानाय चाच्युत ॥ ब्रह्मण्यः श्रद्दधानश्च सत्यं द्रक्ष्यसि शक्करम् । आत्मतुल्यबलं पुत्र भविष्यति महेश्वरात् ॥ देवज्ञानोऽसि दक्षोऽसि पुत्रकामो भवान्मया । व्यास उवाचएवं कथयतस्तस्य महादेवाश्रिताः कथाः । दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापसाः॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy