SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1629 अन्येयुः पारणां कृत्वा जग्मुस्ते मणिकर्णिकाम् ॥ ते तत्र खानुरूपाभिः (संमा)न्यं वाग्भिरादरात् । चक्रुस्सम्भावनां सम्यक् उपविष्टा ब्रवीष्वथ(?) । तत्रान्तरे समभ्यागात्तत्र ज्ञानैकभाजनम् । व्यासशिक्य(प्यो)महातेजास्सूतो वै रोमहर्षणिः ।। तं दृष्ट्वा मुनयस्सर्वे रोमहर्षणमागतम् । यथोचितं ततः कृत्वा कुशलप्रश्नमुत्तमम् ॥ पप्रच्छुः शाकरान् धर्मान् पौराणान् हृष्टचेतसः । शैवं पुराणञ्च तथा व्यासशिष्यन्तपोधनाः ॥ इत्यादिमहापुराणे श्रीशैवपुराणे वामदेवमहर्षिसमागमो नाम प्रथमोऽ. ध्यायः ॥ End: अरोगी विजितारातिरिह भुक्त्वा परां श्रियम् । अन्ते हरस्मृति प्राप्य शिवलोके महीयते ।। तत्र वर्णमये दिव्ये नानारत्नविचित्रिते । भजमानोऽमरस्त्रीभिर्विमाने वसतिं ध्रुवम् ।। सप्त सप्त च सप्तापि कुलान्यघयुतान्यपि । तारयेन्नात्र सन्देहः शिवेन परिभाषितम् ।। अनन्तानन्दसम्बोधनिधिमद्भुतविक्रमम् । अम्बिकापतिमीशानमवनीशं प्रणौम्यहम् ।। . . . . व्यासं यणः नारायणमुदीरयेत् । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy