SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. ऋषयः ऊचुः------ सूत सूत महाभाग चिरञ्चीव सुखी भव । पिबन्तस्त्वन्मुखाम्भोजात् च्युतं ज्ञानामृतं वयम् || अवितृप्ताः पुनः केचित् प्रष्टुमिच्छामहे ऽनघ । व्यासप्रसादात् सर्वज्ञो जातोऽपि कृतकृत्यताम् || नाज्ञातं विद्यते किञ्चित् भूतं भव्यं भवच्च यत् । गुरोः कृपां समासाद्य सर्वे सार्थीकृतं त्वया ॥ कथय त्वं प्रसादेन शिवरूपमनुत्तमम् । तत्पूजां परमां दिव्यां चरित्राण्यप्यनेकशः ॥ अगुणो गुणतां यातः कथं लोके महेश्वरः । शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ सृष्टेः पूर्वं कथं देवस्तन्मध्ये च कथं पुनः । तदन्ते च कथं तिष्ठेच्छङ्करो लोकशङ्करः ।। कथं प्रसन्नतां याति प्रसन्नः किं फलं पुनः । यच्छति सर्वलोकेभ्यः सर्वे कथय सुवृत ॥ चन्दनैश्च विचित्रैश्च नानालङ्करणैस्तथा । नमस्कारैस्स्तवैश्चैव स्वस्तिवाचनपूर्वकम् ॥ आशीर्भिर्विविधाभिश्च वर्धयामासुरञ्जसा । सन्तुष्टाश्चैव ते सर्वे सन्तुष्टाः सूत एव च ॥ परस्परं च सन्तुष्ट्वा शिवभक्तिपरायणाः । एतदेव परं मत्वा नमन्ति च भजन्ति च ॥ एवं यशृणुयादत्र सर्वान् कामानवाप्नुयात् । अन्ते भक्ति परां प्राप्य मुक्तिं वै प्राप्नुयात्पुनः ॥ For Private and Personal Use Only 1625
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy