SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1624 A DESCRIPTIVE CATALOGUE OF End: यत्फलं सर्वतीर्थस्य सर्वयज्ञैश्च यत्फलम् । सर्वदानैः कर्मभिश्च यद्यत्कालेन लभ्यते ॥ सकृच्छ्रवणतश्चास्य कीर्तनात् स्यात्तु तत्फलम् । अन्ते मुक्तिमवाप्नोति यतो नावर्तत पुनः ॥ नमस्तस्मै भगवते व्यासायामिततेजसे। येन प्रवर्तितो दीपो दिव्यज्ञानसमन्वितः ॥ Colophon: इति श्रीविष्णुरहस्ये पञ्चपञ्चाशत्तमोऽध्यायः ॥ ग्रन्थस्समाप्तः ॥ No. 2359. शिवपुराणम्. ŚIVAPURĀŅAM. Substance, paper. Size, 11 x 6 inches. Pages, 611. Lines, 19 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Adhyayas 1 to 75 in the Parvabhāga. A Purana on the greatness of Siva and on the conduot of His worship and on other details of Saivism. For a list of contents see Aufrecht's Bodl. Catalogue, No. 113. Beginning: जगतः पितरं शम्भुं जगतो मातरं शिवाम् । तत्पुत्रश्च गणाधीशं नत्वैतद्वर्णयाम्यहम् ॥ वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ति हृदये संवित् तं नृसिंहमहं भजे ॥ एकदा मुनयस्सर्वे नैमिशारण्यवासिनः । पप्रच्छुः परया भक्तया व्यासशिष्यं गुणान्वितम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy