SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1896 A DESCRIPTIVE CATALOGUE OF Beginning : विघ्नाचलभिदादक्षो विघ्नेशो भगवानयम् । सर्वस्मादुरितादस्मान् पातु सर्वत्र सर्वदा ॥ नैमिशारण्यनिलया मुनयश्शौनकादयः । अष्टाङ्गनिरतास्सर्वे ब्रह्मज्ञानकतत्पराः ।। युमुक्षवो महात्मानो निर्ममा ब्रह्मवादिनः । धर्मज्ञा अनसूयाश्च सत्यव्रतपरायणाः ।। जितेन्द्रिया जितक्रोधास्सर्वभूतदयालयाः । भक्तया परमया विष्णुमर्चयन्तस्सनातनम् ।। तपस्तेपुर्महापुण्ये नैमिशे मुक्तिदायिनि । एकदा ते महात्मानस्समाजं चक्रुरुत्तमम् ॥ कथयन्तो महापुण्याः कथाः पापप्रणाशिनीः । मुक्ति मुक्तरुपायञ्च जिज्ञासन्तः परस्परम् ॥ पड्विंशतिसहस्राणामृषीणां भावितात्मनाम् । तेषां शिष्यप्रशिष्याणां सङ्ख्या कर्तुं न शक्यते । अत्रान्तरे महाविद्वान् व्यासशिष्यो महामुनिः । अगमन्नैमिशारण्यं सूतः पौराणिकोत्तमः ।। तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् । अाद्यैः पूजयामासुः मुनयश्शौनकादयः ॥ सुखोपविष्टं तं सूतमासने परमे शुभे । पप्रच्छुः परमं गुह्यं लोकानुग्रहकाया । सूत धर्मार्थतत्त्वज्ञ वागतं मुनिपुङ्गव । श्रुतवांस्त्वं पुराणानि व्यासात्सत्यवतीसुतात् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy