SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1895 दासयन्तं तदानीमपरं सूर्यमिव स्थितम् । एतावद्भिर्विशेषणैः तस्य वक्ष्यमा- . णार्थोपदेशसामर्थ्यप्रतिपादनेन नमस्कारयोग्यत्वमवधारितम् । नमस्ते भगवन्नै(न्नित्यादि । नै)मिशीयैः ऋषिभिः कृतं सूतस्तोत्रम् । अविज्ञातदोषा. येति । अविद्यमानदोषायेत्यर्थः । प्रश्नं प्रचक्रिरे इति सूतगीताविषयंप्रश्नं कृतवन्त इत्यर्थः ॥ End : ___तन्त्रेषु दीक्षित इत्यादिवैदिकप्रशंसापरम्परा गमिकैरुपजीव्यत्वादपि वेदमार्गः श्रेयान् इत्याह वेदोक्तमिति । इत्थं ज्ञानयज्ञवैभवं प्रतिपाद्य मानसवाचिककायिकभेदेनावस्थितसकलयज्ञवैभवं प्राक् प्रतिपादितं निगमयति यज्ञवैभवेति । प्राज्ञां संहितां परिसमापयन् तस्याः फलमुक्ते(क्तमिति तत्पाठश्रवणादेः फलमाह मद्रो(दु)क्ते(ति) । उत्पन्नविद्यादााय प्रबन्धा. वसानेऽपि परापरगुरुनमस्कारं करोति तस्य (सत्य)बोधन(सुखे)त्यादिना ॥ इत्यष्टमः ॥ Colophon: इति श्रीमत्र्यम्बकपादाब्जसेवाधुरन्धरेण सेवापरायणेन माधवाचार्येण विरचितायां सूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्य उपरिभागे सूतगीतातात्पर्यदीपिकायाम् अष्टमोऽध्यायः ॥ सूतसंहिताव्याख्यानं सम्पूर्णम् ॥ No. 2587. सेतुमाहात्म्यम्. SÉCUMAHĀTMYAM. Sabstance, palm-leaf (Britala). Size, 143 x 14 inches. Pages, 600. Lines, 10 on a page. Character, Grantha. Condition, good. Appearance, old. Adhyāyas 1 to 52. A portion of the Skanda-Purāņa treating of the holiness of Sētu near Rāmēśvaram. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy