SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1894 A DESCRIPTIVE CATALOGUR OF End: यानुभूतिरमला सदोदितां वेदमाननिरता शुभावहा । तामतीवसुखदामहं शिवां केशवादिजनसेवितां तु(नु)मः ।। वेदपद्मनिकरस्य भास्करं देवदेवसदृशं वृणानिधिम् । व्यासमिष्टफलदं गुरुं नुमः शोकमोहविषवेगभेषजम् ॥ ये वेदवेदान्तधना महाजनाः शिवाभिमानकनिरस्तकिल्बिषाः । नमामि वाचा शिरसा धिया च तान् भवाहिवेगस्य निवाकरा(रका)नहम् ।। Colophon: इत्यादिमहापुराणे श्रीस्कान्दे सूतसंहितायां यज्ञवैभवखण्डे उपरिभागे सूतगीतासूपनिषत्सु अष्टमोऽध्यायः ।। No. 2586. सूतगीताव्याख्या. SÜTAGITĀVYÁKHYĀ. Pages. 62. Lines, 22 on a page. Begins on fol. 1286 of the MS. described under No. 2182. Complete. A commentary on the Sūt gītā by Madhavãoārya. Beginning: ओम् । अथ विद्यार्थिनां गुरुनमस्कारः कर्तव्यः इति व्युत्पादयितुं सूतगीतां श्रोतुकामैः नैमिशीयैः कृतो नमस्कार इति उपरि(नि)बध्नाति ऐश्वरमिति । अनन्तमित्यादिविशेषणं सकृदुक्तार्थम् । आत्मत्वे. नैवेति । सच्चिदानन्दैकरसम् अद्वितीयं यत्पदं तदात्मभावेनैव साक्षात्कुवन्तम् अत एव सुसम्पूर्णम् अपरिच्छिन्नम् । अवाप्तनिरतिशयानन्दरूपतया सुप्रसन्नम् अत एव शुचिस्मितम् । आत्मीयतेजसा कृत्वं जग For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy