SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1893 रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ।। तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् । सूतस्सत्यवतीसूनुं वशिष्यैस्सह सत्तमैः ॥ प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः । यथार्ह पूजयामास दत्वा चासनमद्भुतम् ॥ भगवानपि सर्वज्ञम्साक्षात्सत्यवतीसुतः । प्राह गम्भीरया वाचा स्वशिष्यम्प्रति सत्तमः ॥ भद्रमस्तु सुसम्पूर्ण सूत शिष्य ममास्तिक । तवैषामपि किं कार्य मया तहि मेऽनघ । एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः । उवाच मधुरं वाक्यं लोकानां हितमुत्तमम् ।। इमे हि मुनयश्शुद्धास्सत्यधर्मपरायणाः । मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा ॥ भवत्प्रसादे सत्येव शक्यते सापि भाषि(तुम्) । यदि प्रसन्नो भगवान्वदेत्याज्ञापयाद्य माम् ॥ इति सूतवचः श्रुत्वा भगवान् करुणानिधिः । त्वदीयामद्य तां गीतां व(दै)पामर्थिनां शुभाम् ॥ Colophon: इति सूतसंहितायां सूतगीतासूपनिषत्सु प्रथमोऽध्यायः ॥ श्रीसूतःशृणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तस्समाहिताः । वक्ष्यामि परमं गुह्यं विज्ञानं वेदसम्मितम् ।। 212-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy