SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1892 A DESCRIPTIVE CATALOGUE OF Beginning: ऐश्वरं परमानन्दमनन्तं सत्यचिद्धनम् । आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत् ।। निर्विकल्पं सुसम्पूर्ण(सु)प्रसन्नं शुचिस्मितम् । भासयन्तं जगद्भासा भानुमन्तमिवापरम् । प्रणम्यं मुनयस्सूतं दण्डवत्पृथिवीतले । कृ(ता)ञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ।। नमस्ते भगवन्छम्भुप्रसादादाप्तवेदन । नमस्ते भगवञ्छम्भोश्चरणाम्भोजवल्लभ ।। नमस्ते शम्भुभक्तानामग्रगण्य समाहित । * व्यासविज्ञानदीपस्य वर्त्म(ति)भूताय ते नमः । प्रमाणमुक्तामालायाः सूत्रभूताय ते नमः ॥ अस्माकं भववक्षस्य कुठाराय नमोऽस्तु ते । कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते ॥ अस्माकं गुरवे साक्षात् नमः खात्मप्रदायिने । एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् ।। पूजां प्रचक्रिरे सर्वे सर्वलोकहितैषिणः । सोऽपि सूतः खतस्सिद्धखरूपानुभवात्परात् ॥ उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ।। अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः । भस्मोद्धूळितसर्वाङ्गः त्रिपुण्ड्राङ्कितमस्तकः ।। कृष्णाजिनी सोत्तरीयो आषाढेन विराजितः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy