SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1891 End: इति भक्तपराधीनः जगौ साम्बस्तथा द्विजाः । महापूजाञ्च कृत्वासौ तदोत्सवमकारयत् ।। दत्वा दानानि बहुशः सन्तर्प्य द्विजसत्तमान् । सहदेवयुतः साम्बो ययावश्वानुगो बली ॥ - श्रीसूतःइतीदं कथितं विप्राः क्षेत्रस्यास्य च वैभवम् । महापापहरं पुण्यं श्रवणात्कुष्ठनाशनम् ॥ सर्वदारिद्रयशमनं सर्वसम्पद्विधायकम् । श्रुत्वेदं पुण्यमाख्यानं कौमारक्षेत्रशंसनम् ।। भुक्त्वा भोगानिह(हा)त्रापि परत्र लभते गतिम् । Colophon: इत्यादिमहापुराणे स्कान्दे सनत्कुमारसंहितायां सह्याद्रिखण्डे सप्तदशाधिकशततमोऽध्यायः ॥ सुब्रह्मण्यमाहात्म्यं संपूर्णम् ॥ वेङ्कटेश्वरस्य खहस्तलिखितम् ॥ No. 2585. सूतगीता. SŪTAGĪTĀ. Pages, 65. Lines, 6 on a page. Begins on fol. la of the M. describe l under No. 2481. Adhyâyas 1 to 8 A portion of the Skānda-Puräna and is found in the Satasam. hitā. A work establishing the superiority of Śiva over the other deities of the Hindu Triad. 212 For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy