SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1890 A DESCRIPTIVỆ CATALOGUE OF त्रिपञ्चदळसंयुक्तं गोपालञ्च ततः परम् । विंशद्दळेन संयुक्तं वासुदेवमथोच्यते । No. 2584. सुब्रह्मण्यमाहात्म्यम्. SUBRAHMANYAMĀHĀTMYAM. Pages, 42. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 2411. Adhyā yas 113 to 117 in the Sahyādrikhanda. This describes the holiness of the Kaumāraksētra to be found below the Ghauts near . Udipi in South (anara in the Madras Presidency. A portion of the Skānda-Purāņa. (कौमारक्षेत्रमाहात्म्यम्-). Beginning : श्रीसूत उवाचतत्पुरस्तान्महाक्षेत्रं कौमारमिति विश्रुतम् । महापातकसंहाति(रि)धारावारिपरिषतम् ॥ सर्वाभीष्टप्रदं नृणां दृष्टिप्रत्ययकारकम् । क्षेत्राणामुत्तमं क्षेत्रं भूकैलासं विदुर्बुधाः ॥ ऋषिभिः सेवितं नित्यं देवसङ्घरुपस्थितम् । सर्वर्तुकुसुमोपेतं वृक्षषण्डोपशोभितम् । सदा कुसुमशोभाढ्यं वल्लिरल्लीक (तल्लज)शोभितम् ॥ * * * इत्यार्षे स्कान्दे महापुराणे सनत्कुमारसंहितायां सह्याद्रिखण्डे सुब्रह्मण्यमाहात्म्ये त्रयोदशोत्तरशततमोऽध्यायः ।' For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy