SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1886 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सत्यक्षेत्रस्य माहात्म्यं साकल्येन वदाम्यहम् । Colophon : इति ब्रह्माण्डपुराणे महेश्वरनारदसंवादे सत्यक्षेत्रमाहात्म्ये प्रथमोऽ ध्यायः ॥ End: Acharya Shri Kailassagarsuri Gyanmandir एवं तस्मै वरं दत्वा लक्ष्मीशोऽन्तरधीयत । इन्द्रद्युम्नस्तु हृष्टात्मा ययौ दिग्विजयाय सः | आदौ सत्यं फणिपतिपरचन्द्रमा वैनतेयः पश्चात्सत्यतपोधना बुधसुतरतक्षकश्चाब्जनेत्रः ॥ एतेऽप्यष्टौ प्रथितयशसः स्थापकास्सत्यमूर्तेः इन्द्रद्युम्न्नः पुनरपि नवीकृत्य तेभ्यो वरोऽभूत् ॥ Colophon : इति ब्रह्माण्डपुराणे महेश्वरनारदसंवादे सत्यक्षेत्रस्य माहात्म्ये इन्द्रद्युम्नवरप्रदानं नाम अष्टमोऽध्यायः || सत्यक्षेत्रमाहात्म्यग्रन्थस्य ग्रन्थसंख्या पञ्चाशदधिकपञ्चाशतम् || १. प्रथमोऽध्यायः २. अनन्तोपाख्यानम्. The following are the Subjects detalt with:इति श्रीब्रह्माण्डपुराणे महेश्वरनारदसंवादे सत्यक्षेत्रमाहात्म्ये ५. सत्यतपोपाख्यानम्. ६. पुरूरवोपाख्यानम्. ७. तक्षकोपाख्यानम्. ८. इद्रद्युम्नवरप्रदानम्. ३. चन्द्रोपाख्यानम. ४. गरुडोपाख्यानम्. No. 2581. सत्यक्षेत्रमाहात्म्यम्. SATYAKSETRAMAHATMYAM. Substance, palm-leaf. Size, 11 x 14 inches. Pages, 64. Lines, 7 on a page. Character, Grantha. Condition, slightly injured, Appearance, new. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy