SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1884 A DESCRIPTIVE CATALOGUE OF Colophon: इति भविष्योत्तरपुराणे तीर्थखण्डे सङ्गमेश्वरमाहात्म्ये पञ्चसप्ततितमोऽध्यायः ॥ वन्दे वेतण्डवदनं यच्छुण्डा लीलयोद्धृता । ब्रह्माण्डमण्टपारम्भस्तम्भतां लभते क्षणम् ।। ऋषयः--- नानाविधानि तीर्थानि नानास्थानानि भूतले । तेषु तेषु पुराणेषु तानि तानि महामते । त्वयरितानि बहुशः कावेरीतीरजानि च । शिवविष्णोश्च पुण्यानि भुक्तिमुक्तिप्रदानि च ॥ कोटिकालेन यत्साध्यं तदिनैकेन सिध्यति । तत्क्षेत्रस्य च माहात्म्यं पुनर्वक्तुं त्वमर्हसि ।। ___No. 2580. सत्यक्षेत्रमाहात्म्यम्. SATYAKȘĒTRAMĀHĀTMYAM. Substance, paper. Size, 12 x 94 inches. Pages, 37. Lives, 20 on . a. page. Character, Grantha. Condition, good. Appearance, new. Bering on fol. 1269. The other works herein are Anandarangavijaya la, Sattakavyākhyāna 52a, Harivilāsabhäņa 77a, Srigārarajatilaka 110. This describes the holiness of Satyakņētra which is said to be situated three Yojanato the south of the Cauvery on the banks of the l'uşpabhadră. Adhyayas 1 to 8 in the Brahmānda-Purana. Beginning: नारदःओङ्काररूपममलं श्रीरङ्ग धाम वैष्णवम् । द्वादशाक्षरमन्त्रेण भजनीयमिति श्रुतम् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy