SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1883 यत्रर्षयो महात्मानः परावरविशारदाः । परमार्थैकतत्त्वज्ञाः परब्रह्मणि निष्ठिताः ॥ शिष्यप्रशिष्यसहिता वेदान्तश्रवणोत्सुकाः ।। बदरीखण्डमध्यस्था बादरायणपूर्वकाः ॥ यत्र सिध्यति गायत्री सङ्गमेशशिलातले । गायत्याख्या शिला नाम प्रसिद्धा भुवनत्रये ॥ यत्र वेदगिरि म शैलः परमपावनः । तस्य योजनविस्तारं दक्षिणोत्तरमायतम् ।। अर्धयोजनमात्रन्तु पूर्वापरविमिश्रितम् । तस्य पर्वतमध्ये च कावेरीति महानदी । भवान्यास्सङ्गमं गत्वा प्रवहिष्यति नित्यशः । वेदादिशिखरं लिङ्गमेकाकारेण वर्तते ॥ तदेव सङ्गमेशाख्यं गायत्याख्या शिला तथा । गायत्याख्या शिला चैव सङ्गमेशो महेश्वरः ॥ Colophon: इति भविष्योत्तरपुराणे तीर्थखण्डे सङ्गमेश्वरमाहात्म्यं नाम एकसप्ततितमोऽध्यायः ॥ End: न केवलेन पुण्येन तत्पुण्यं लभते नरम्(:) । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् ॥ ये चक्रतीर्थस्य विधानमादरात् पठन्ति शृण्वन्ति च ये लिखन्ति । देशान्तरस्था अपि चक्रतीर्थे सानस्य पुण्यं समवानुवन्ति । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy