SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir भोः ब्रह्मन् ब्रह्मणि निष्णात कथन्तादृशे ब्रह्मणि श्रुतयः साक्षाच्चरन्ति कथंभूताः श्रुतयः गुणवृत्तयः गुणेषु सत्त्वादिषु तत्प्रचुरेषु पुरुषेषु वृत्ति. र्यासां तादृश्यः. End : ब्रह्मणि तु सर्वज्ञत्वसर्वशक्तत्वादिकमपि " खाभाविकी ज्ञानबलक्रिया चें ति” श्रवणात् । अतः सर्वे निरवद्यम् । इति । चिदचिद्व्यापकं ब्रह्म तद्व्याप्यगुणवर्जितम् । हेयैर्गुणैश्च राहित्यान्निर्गुणं हि तदुच्यते ॥ * श्रीगोवर्द्धनवासिनो गुणनिधेर्मूर्तेर्हि साक्षाद्धरेः श्रीमद्वेङ्कटदेशिकस्य करुणापीयूषतत्त्वार्थवित् । श्रीरङ्गाधिपपादपद्ममधुपः श्रीवासदासाभिधः तेनेयं रचिता हरेर्गुणयुता व्याख्या हि वेदस्तुतेः ॥ वाधूलवंशक्षीराब्धिचन्द्रमा निष्कलङ्ककः । योऽयं श्रीवेङ्कटाचार्यः सन्निधत्तां सदा हृदि ॥ 1875 Colophon : इति श्रीगोवर्द्धनकृतबेङ्कटाचार्यसदादासेन श्रीनिवासदासेन विरचिता वेदस्तुतिव्याख्या समाप्तिमगमत् ॥ No. 2575. श्रुतिगीता - आन्ध्रटीकासहिता. ŚRUTIGITA WITH TELUGU TIKĀ. For Private and Personal Use Only Substance, palm-leaf. Size, 16 x 13 inches. Pages, 12. Lines, 7 on a page. Character, Telugu. Condition, injured. Appearance, old. Begins on fol. la. The other works herein are Maghakāvya 7a, Harsasandesa 14a. Incomplete. Same work as the above. 211
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy