SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 1874 • Beginning: (व्या.) श्रीश्रीनिवासदासाख्यो नत्वा श्रीयतिशेखरम् । रामानुजं करोत्याद्यां(व्याख्यां वेदस्तुतेर्गुणैः ।। वेदवेदान्ततत्त्वज्ञैः श्रीसुदर्शनसूरिभिः । शुकपक्ष्यानुसारेण कृतं व्याख्यानमुत्तमम् ॥ तद्वाक्यान्येव सङ्गह्य मया तत्करुणेक्षणात् । अन्यान्यपि प्रमाणानि क्रियते तत्सविस्तरम् ।। तत्र"एवं खभक्तयो राजन् भगवान् भक्तभक्तिमान् । उषित्वादिश्य सन्मार्ग पुनरवतीमगात् ॥" इत्युक्तं शुकाथैः । एवमिति कथम् । " इत्थं चराचरमिदं विश्वं]भावा ये चास्य हेतवः । मद्रूपाणीति चेत्तस्या धत्ते विप्रो मदीक्षया ॥" " तस्माद्र(त्त्वं ब्राह्मणानेतान् ब्रह्मन् मच्छूद्धयार्चय । एवञ्चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ।।" इति पूर्वोक्तप्रकारेण सन्मार्ग सतां भागवतानां श्रुतिस्मृत्यायुक्तभगवदाराधनरूपम् आदिश्य भगवान् द्वारवतीमगादित्युक्तमिति । परीक्षिदुवाच-- (मू.)-- ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणो(णे) गुणवृत्तयः । कथञ्चरन्ति श्रुतयः साक्षात्सदसतः परे ॥ इत्थंभूते सत्तामात्रब्रह्मणि श्रुतीनां प्रवृत्तिमघटमानां मन्वानः पृच्छति ब्रह्मन्निति । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy