SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1878 A DESCRIPTIVE CATALOGUE OF No. 2576. श्वेतगिरिमाहात्म्यम. ŚVÉTAGIRIMĀHATMYAM. Substance, palm-leaf. Size, 16 x 1} inches. Pages, 52. Lines,8 on a page. Character, Telugu. Condition, good. Appearance, old. Breaks off in the 30th Adhyaya. Said to be a portion of the Padina-Purāna. This treats of the sanotity of the Kurma shrine at Svētagiri in the soutbern part of the Coromandel coast. Beginning: वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥ दन्तिल उवाच-- ऋषे कथन्तु हरिणी सर्वपापापहारिणी । खमेऽप्यादेशितं क्षेत्रं कूर्मनाम वदस्व तत् ॥ कथं क्षेत्रस्य माहात्म्यं कथं वा हरिरव्ययः । कूर्मरूपी निवसति तस्मिन् क्षेत्रे निरञ्जनः ॥ कथं प्रसादमाहात्म्यं तत्सर्वं मां वदस्व भो(:)। ऋषिरुवाचसाधु पृष्टं हि सुमुने कूर्ममाहात्म्यमुत्तमम् । अस्ति कश्चिच्छेतगिरिदक्षिणस्योदधेस्तटे ॥ तत्र श्वेतमहीपालः कुर्वाणो राज्यमुत्तमम् । तत्पत्नी विष्णुपादाब्जभ्रमरायितमानसा ॥ कुर्वाणा विष्णुभक्त्या सा शुक्लैकादशिकाव्रतम् । उपासयन्ती गोविन्दं सुन्दरी शुद्धिपूर्वकम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy