SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1865 श्रीकाकुळमिति ख्यातं क्षेत्रमद्भुतदर्शनम् । End: नारायण(णे)जगन्नाथे किमलभ्यं ततः परम् । तस्मात्सर्वफलावाप्तिः भविष्यति न संशयः ।। इत्येवं सूतकथितं श्रुत्वा ते तु महर्षयः । तुष्टुवुः परमात्मानं काकुळेशमथाच्युतम् ॥ Colophon: इति ब्रह्माण्डपुराणे उत्तरखण्डे श्रीकाकुळक्षेत्रमाहात्म्यंस(त्म्यस)माप्त न(प्तिर्ना)म त्रयोदशोऽध्यायः ॥ No. 2559. श्रीरङ्गमाहात्म्यम् . ŚRĪRANGAMĀHĀTMYAM Substance, palm-leaf. Size, 16 x 1 inches. Pages, 56. Lines, 6 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. 10 Adhyayas in the Brahmānda-Purana The colophon bere however mentions it as forming part of the Brāhma-Purãoa. This treats of the sanctity of Śrīrangam on the Kăvērī near Trichinopols in the Madras Presidency and of the Vaisnava shrine therein. Beginning: श्रीनारदःदेवदेव विरूपाक्ष श्रुतं सर्व मयाधुना । त्रैलोक्यान्तर्गतं वृत्तं त्वन्मुखाम्भोजनिस्सृतम् ॥ तथा पुण्यानि तीर्थानि पुण्या(न्या)यतनानि च । गङ्गाद्यास्सरितस्सर्वा इतिहासाश्च शङ्कर ॥ कावेर्यास्तु प्रसङ्गेन तस्यास्तीरे त्वया पुरा । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy