SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1864 A DESCRIPTIVE CATALOGUE OF पप्रच्छ प्रीतिसंयुक्तः सत्रयागे विशेषतः । पृष्टास्ते मुनयस्सर्वे हर्षगद्गदया गिरा ।। अब्रुवन् कुशलं यागे सर्वत्र च विशेषतः । ततः प्राञ्जलयो भूत्वा मानसं ब्रह्मणस्सुतम् ॥ लोकसञ्चारनिरतं सर्वतीर्थनिषेविणम् । पप्रच्छुर्मुदितास्सर्वे नारदं वीतकल्मषम् ।। ऋषयःअस्माभिस्तोषिता देवा दत्तमिष्टं हुतं तथा । नियमास्सफला जाता जन्मान्तरकृता अपि ॥ येनेदं दर्शनं जातं तव देवर्षिसत्तम । भगवन् श्रोतुमिच्छामः कस्माद्देशादिहागतः ॥ यत्र देशे तव रुचिः तत्पुण्यं तत्सुपावनम् । विष्णोः प्रियतमं चैव सर्वपापहरं नृणाम् ।। तं देशमिति पृष्टस्तैः नारदो मुनिपुङ्गवः । कृपाळुः परमोदारः प्रवक्तुमुपचक्रमे ॥ .. Colophon: इति श्रीकाकुळक्षेत्रमाहात्म्ये ब्रह्माण्डपुराणे उत्तरखण्डे प्रथमोऽ. ध्यायः ॥ श्रीनारदः-- शृणुध्वमृषयस्सर्वे यत्पृष्टोऽहं ब्रवीमि तत् । पुण्यक्षेत्राणि सर्वाणि यानि सन्तीह भूतले ।। तानि पश्यन्नहं नित्यं नदीच विविधाश्शुभाः । चरन् कदाचित् कृष्णायास्तिरे पुण्यतमे स्थितम् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy