SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1866 A DESCRIPTIVE CATALOGUE OF प्रस्तुतं रङ्गमित्युक्तं विष्णोरायतनं महत् ।। तस्याहं श्रोतुमिच्छामि विस्तरेण महेश्वर । माहात्म्यमघनाशाय पुण्यस्य च विवृद्धये ॥ शङ्करः-- एतद्रुह्यतमं लोके स्वकालेऽपि मया तव । न प्रकाशितमेवाद्य मया सम्यक् प्रकाश्यते ॥ माहात्म्यं विस्तरेणेह वक्तुं वर्षशतैरपि । न शक्यं श्रोतुमपि वा तस्मात्संक्षेपतः शृणु ॥ Colophon: इति बाझे पुराणे श्रीरङ्गमाहात्म्ये प्रथमोऽध्यायः ॥ And: श्रुत्वैतदखिलं ब्रह्मन् विष्णुभक्तो विमत्सरः । भुक्ता भोगश्च कामञ्च विष्णुमामोति शाश्वतम् ॥ पठन् शृण्वन् तथा विप्रो विदुषामग्रणीर्भवेत् । क्षत्रियो लभते राज्यं वैश्यश्च धनसम्पदम् ॥ शूद्रो(ऽपि)भगवद्भक्तिं तथैव विजयं युधि । गर्भिणी जनयत्पुत्रं कन्या विन्दति सत्पतिम् ॥ शृण्वन् लिखन् पठन् बिभ्रत् रङ्गमाहात्म्यमुत्तमम् । मुक्ता शुभाशुभौ याति तद्विष्णोः परमं पदम् ॥ Colophon: इति ब्राक्षे पुराणे श्रीरङ्गमाहात्म्ये दशमोऽध्यायः ॥ वाधूलान्वयजातेन श्रीनृसिंहार्यसूनुना । वेदनारायणेनेदं लिखितं रङ्गवैभवम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy