SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1862 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir शिवभक्तस्य माहात्म्यं कृत्स्नं वक्तुं त्वमर्हसि । इति पृष्टो मुनिवरैः वक्तुं समुपचक्रमे ॥ उपमन्युः यस्य सर्वज्ञ ईशोऽपि महिमानमशेषतः । नावगन्तुं समर्थोऽभूत् मया तच्चरितं कथम् || कथितुं शक्यते विप्राः किञ्चिद्रक्ष्यामि साम्प्रतम् । पुरा कैलासशिखरान्निर्गत्य परमेश्वरः || Colophon : इति श्रीभविष्यत्पुराणे शिवभक्तमाहात्म्ये पूर्वभागे शिवशापेन यज्ञे शस्य मर्त्यत्वप्रापणं नाम षट्षष्टितमोऽध्यायः ॥ End: सारात्सारतरं पुण्यमिदमुक्तं मयानघाः । तस्माद्यूयं यथाकालं शृणुध्वं श्रद्धयान्विताः ॥ इति तेनेरितास्सर्वे सनकाद्या महर्षयः । उपमन्युं महाभागमब्रुवन् साधु साध्विति ॥ इति (तस्य) श्वेतविपिनस्य सन्मुनेश्ररितं समस्तदुरितौघनाशनम् । शृणु (यात्) पठते (ठेत) विमलाशयस्सदा शिवरूपमेति न हि तत्र संशयः ॥ Colophon : इति श्रीभविष्योत्तरपुराणे शिवभक्तमाहात्म्ये नवतितमोऽध्यायः ॥ No. 2558. श्रीकाकुलक्षेत्रमाहात्म्यम् .. ŚRĪKĀKULAKṢĒTRAMĀHĀTMYAM. Substance, palm-leaf. Size, 8 x 18 inches. Pages, 93. Lines, 6 page. Character, Telugu. Appearance, not old. on a Condition, much injured. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy