SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS 1861 Adhyayas 66 to 90. A portion of the Bhavisyõttara-Puriņa. A work similar to the above. Beginning : शुक्लाम्बरधरं वि णुं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ आदिमध्यविहीनं हि शैवं तत्त्वं परात्परम् । सर्वाधार निराधारं विक्रियारहितं सदा । सदानन्दघनाम्भोधिं त्रिपुरम्नं महेश्वरम् । पार्वतीरमणं वन्दे सततं सकलार्थदम् ।। सूतं सर्वज्ञमतुलं शैवसिद्धान्तपारगम् । व्यासशिष्यं महाप्राज्ञं पुराणार्थविशारदम् ।। नत्वा हर्षेण संयुक्ताः पप्रच्छुरमितौजसः । सूत सूत महाप्राज्ञ व्यासशिष्य महामते ।। तस्य श्वेतवनाभिख्यवणिजो महिमोन्नतिम् । वक्तुमर्हसि सूताद्य इति पृष्टो मुनीश्वरैः ।। तेषां निरवशेषेण कथयामास सूतजः । इति तस्य वचः श्रुत्वा व्याघ्रपादसुतस्य च ।। नत्वा सर्वे मुनिवराः प्रार्थयामास तं मुनिम् । उपमन्यो महाभाग व्याघ्रपादप्रियात्मज || शिवभक्त महाप्रात सर्वतत्त्वविदां वर । शिवप्रसादात् क्षीराब्धि प्राप्तवान् पञ्चमाब्दके ॥ 210-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy