SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1858 Colophon www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सर्वान् कामानवाप्नोति सत्यमेतन्न संशयः ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्यादिमहापुराणे स्कान्दे श्रीमत्सनत्कुमारसंहितायां शिवतत्त्वसुधानिधौ सकलाध्यायसारमहिमा नाम विंशोऽध्यायः ॥ No. 2555. शिवभक्तमाहात्म्यम्. ŚIVABHAKTAMĀHĀTMYAM. Substance, palm-leaf (Śrītala). Size, 194 × 1 inches. Pages, 310. Lines, 7 on & page. Character, Telugu. Condition, gcod. Appearance, old. Adhyāyas 1 to 90. A portion of the Skandōpapurāņa. It describes the lives of the 63 Nayanärs, the famous Tamil devotees of Siva, and explains the way in which they gained salvation. Beginning: शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युरतं नमामि गजाननम् ॥ वामाङ्कारूढवामोरु (रू) वक्षोजार्पितपुष्करम् । विघ्नवारणहर्यक्षं विघ्नराजमहं भजे ॥ गौरीगिरिशयोरङ्कादङ्कं कृतगतागतम् । उद्यद्दशनषडुक्रमुमासुतमहं भजे ॥ शिरसा शिवभक्तानां पादाम्बुजरजःकणान् । म (मो) दामहे वयं नित्यं वासनाध्वान्तभास्करान् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy