SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir यं प्रणम्य सुरेन्द्राद्या भवन्ति सुखशालिनः । सर्वविघ्नोपशान्त्यर्थं तं वन्दे शङ्करात्मजम् ।। श्रीसूतः - शिवं हरिं विधातारं तत्पत्नीन् ( : ) तत्सुतान् गुरून् । नत्वा समस्तप्रत्यूहशान्तये मङ्गलाय च ॥ वक्ष्ये शृणुध्वं सर्वज्ञाः शिवतत्त्वसुधानिधिम् । नैमिशीयास्तु मुनयः शौनकाद्या महर्षयः ।। सत्रावसाने संहृष्टाः सूतं पप्रच्छुरादरात् । ऋषयः व्यासशिष्य महाप्राज्ञ सर्वशास्त्रविशारद । सूत पौराणिक श्रेष्ठ सर्वज्ञोऽसि भवान्यतः ॥ त्वद्गुरुस्सर्वलोकानां श्रेष्ठस्सत्यवतीसुतः । वेदानां वा (ब्या) सभूतत्वाद्वेदव्यास इति स्मृतः । * इत्यादिमहापुराणे स्कान्दे सनत्कुमारसंहितायां शिवतत्त्वसुधानिधौ प्रथमोऽध्यायः ॥ End: श्रुत्वा समग्रमृषयस्सूतं पौराणिकोत्तमम् । महावाक्यार्थदातारं सम्पूज्य विधिवन्मुदा ॥ वस्त्रैराभरणैर्गन्धैः पुष्पैरर्थ्यादिभिश्शुभैः । उक्तमर्थ सुनिश्चित्य ब्रह्मनिष्ठा (ष्ठां) बभूवतुः (विरे) ॥ य एतत्पुण्यमाख्यानं श्रावयेद्वा शृणोति वा । अपुत्रो लभते पुत्रान् दरिद्रो लभते धनम् ॥ ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति । For Private and Personal Use Only 1857
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy