SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1841 1 अस्माकमादरेणाद्य श्रोतृणां विश्वपावनम् । वेदारण्यस्य माहात्म्यमिदानी ब्रूहि सत्तम । Colophon: इति महापुराणे ब्रह्मकैवर्तके वेदारण्यमाहात्म्ये प्रथमोऽध्यायः ॥ End : दत्तमात्रे ततस्सोऽपि नरकान्निस्सृतोऽभवत् ।। भ्रातरौ रथमास्थाय तावुभौ वैश्यसत्तमौ । . स्वर्गलोकं समारूढौ रामकोटिप्रभावतः ।। अहो कोटेस्तु माहात्म्यं मया वक्तुं न शक्यते । एतस्य वैभवं वक्तुं शङ्करो वेत्ति वा न वा ॥ Colophon: इत्यादिमहापुराणे ब्रह्मकैवर्ते वेदारण्यमाहात्म्ये तर्थिप्रशंसायां दशमोऽध्यायः ॥ सर्वाणि पापानि च पातकानि नश्यन्ति सद्यः पुनरत्र विप्राः । त्रयीवनाधीश्वरभक्तिशून्यो बन्धाय भूया. No. 2538. वैशाखमाहात्म्यम्. ___VAISA KHA MAHĀTM KAM. Substance, palm-leaf. Size, 181 X 13 inches. Pages, 74. Lines, 8 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Adhyayas 1 to 24. A portion of the Skānda-Purāņa. This describes the great value of the worship of Vişņu and of certain religious duties, such as, the offering of gifts, conducted during the month of Vaisakha (May-June). For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy