SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1840 www.kobatirth.org ** A DESCRIPTIVE CATALOGUE OF वक्ष्ये लोकोपकारार्थं त्वद्व्याजेनैव मानद । इतः पूर्वं न कस्यापि प्रोक्तं स्थानस्य वैभवम् || श्रीवेदारण्यमाहात्म्यं महापातकनाशनम् । मातृहा पितृहा चापि भ्रूणहा गुरुहापि च || स्त्रीहन्ता विप्रहन्ता च महापापरता जनाः । श्रवणादेव मुच्यन्ते माहात्म्यस्य नरर्षभ || * Colophon : इति श्रीकान्दे सनत्कुमारसंहितायां क्षेत्रमाहात्म्यखण्डे उपरिभागे वेदारण्यमाहात्म्ये कोलाहलविमोक्षणं नाम द्विनवतितमोऽध्यायः ॥ Beginning : * सूतः - श्रुत्वैतन्नारदेनोक्तं वेदारण्यस्य वैभवम् । परां गतिमनुप्राप्तो मान्धाता राजसत्तमः ॥ भवतामिदमाख्यातं सर्ववेदान्तसङ्ग्रहम् । कृतार्थोऽहं भवद्भिश्र यूयं चैव तथा कृताः ॥ (ब्रह्मकैवर्तपुराणस्थवेदारण्यमाहात्म्यम्) - ――――― Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति श्रीस्कान्दे सनत्कुमारसंहितायां क्षेत्रमाहात्म्यखण्डे उपरिभागे वेदारण्यमाहात्म्ये विश्वामित्र पस्सिद्धिर्नाम षण्णवतितमोऽध्यायः ॥ दीर्घसत्रे समासीना नैमिशारण्यवासिनः । पप्रच्छुर्मुदितास्सुतमृषयो रौमहर्षणिम् ॥ ऋषयः 添 For Private and Personal Use Only व्यासशिष्य महाप्राज्ञ पुराणार्थविशारद । त्वत्तः श्रुतानि तीर्थानि शिवस्थानान्यनेकशः ॥
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy