SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1889 श्रीशुकः-- एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः । रेमिरेऽहस्सु तप्तास्ताः तन्मनस्का महोदयाः ॥ Colophon : इति श्रीभागवते दशमस्कन्धे पञ्चत्रिंशोऽध्यायः ।। No. 2537. वेदारण्यमाहात्म्यम्. VĒDĀRANYAMAHĀTMYAM. Pagon, 100. Lines, 9 on a page. Begins on fol. 2149 of the MS. described under No. 2302. This is a work treating of the holiness of Vēdāranya, a place noar Muttupet in the Tanjore district of the Madras Presidency. Extracted from the following Puranas : Skanda-Purana 92 to 96 Adhyāyas, 214n. Brahmakaivarta 1 to 11 (11th incomplete), 226a. Beginning: ब्रह्मन् समस्तधर्मज्ञ सर्वलोकहिते रत । भवता कथितस्सम्यक् सर्वधर्मार्थसंग्रहः ॥ वेदारण्यस्य माहात्म्यं संग्रहेण कथान्तरे । ईरितञ्च त्वया ब्रह्मन् कृपया परमार्थवत् ॥ तत्स्थानवैभवं त्वं हि वेत्सि नान्योऽस्ति भूतले । आदिसेतुः कथं वा स्यात् सर्वलोकैकपावनः ।। तत्सर्वमद्य नो ब्रह्मन् कथयस्व कृपां वहन् । नारदःसम्यक् व्यवसिता बुद्धिः तव राजर्षिसत्तम । त्वं हि वेदविदां श्रेष्ठस्सर्वलोकहिते रतः ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy