SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1842 A DESCRIPTIVE CATALOGUE OF Beginning: . भूयोऽप्यङ्गभुवं राजा ब्रह्मणः परमेष्ठिनः । पुण्यं माधवमासस्य माहात्म्यं पर्यपृच्छत ॥ अम्बरीषःसर्वेषामपि मासानां त्वत्तो माहात्म्यमञ्जसा । श्रुतं मया पुरा ब्रह्मन् यथा चोक्तं तथा त्वया ॥ वैशाखस्य च माहात्म्यं माधव माहात्म्यं माधवस्य च । श्रोतुं कौतूहलं विद्वन् कथं विष्णुप्रियो घरे ॥ के च विष्णुप्रिया धर्माः कथं वा विष्णुवल्लभाः । किं दानं किं फलं तस्य कमुद्दिश्याचरेदिमान् ॥ इति श्रीस्कन्दपुराणे वैशाखमाहात्म्ये प्रथमोऽध्यायः ॥ End: पूजितन्त(नित्व)ममामन्त्यू नारदो भगवान् मुनिः । लोकान्तरं ययौ सि(श्री)मान् शापान्नैकप्र(त्र)संस्थितः । अम्बरीषोऽपि राजर्षिः नारदोक्तानिमान् शुभान् । धर्मान् कृत्वा विलीनोऽभूत् परे ब्रह्मणि निर्मणि(ले) ।। भू(सू )तः-- य इदं परमाख्यानं पापघ्नं पुण्यवर्धनम् । शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ।। लिखितं पुस्तकं येषां गृहे तिष्ठति मानद । तेषां मुक्तिः करस्थां वा. किमु तच्छ्रवणात्मनाम् ॥ Colophon: इति श्रीस्कन्दपुराणे वैशाखमाहात्म्ये चतुर्विंशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy