SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1616 A DESCRIPTIVE CATALOGUE OF सूरेशाख्यबाह्मणेन लिखितं शिवतुष्टये। पराशरपुराणं तु परार्थ खार्थमेव च ॥ No. 2349. बसवपुराणम्. BASAVAPURĀŅAM. Substance, palm-leaf. Size, 151 x 13 inches. Pages, 281. Lines, 7 on a page. Character, Telugu. Condition, good. Appearance, old. . Adhyāyas 1 to 42. This is intended to teach the greatness of Basavēsvara and to support the religious tenets of the Lingāyats. Beginning: श्रीशैलशिखरावासश्श्रीशपूजितपादुकः । श्रीमल्लिकार्जुनखामी श्रेयसे भूयसेऽस्तु नः ।। शिवलीलाविनोदार्थमिच्छाकल्पितविग्रहान् । नन्दीशप्रमुखान् सर्वान् वेदशास्त्रार्थपारगान् ।। चिदानन्दरसास्वादसदासन्तृप्तमानसान् । कर्तु विश्वमकर्तु वाप्यन्यथाकर्तुमेव हि ॥ खतन्त्रान् प्रमथान्सर्वान् नमस्कृत्य प्रियव्रतान् । बसवेश्वरमाहात्म्यं जिज्ञासुः पापनाशनम् ।। शैवशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः । भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ।। रुद्राक्षमालाभरणो लिङ्गाङ्गस्थलतत्त्ववित् । देदीप्यमानो नितरां महता शैवतेजसा ।। पाश्चरात्रादितत्त्वाब्जसंभेदनसितद्युतिः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy