SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 1615 पप्रच्छ परमं गुह्यं भक्तया परमया मुदा । भवपाशने बद्धानां भवपाशविमोचनम् ॥ पराशरोऽपि भगवान् भवानीपतिवल्लभः । प्राह कारुणिकः श्रीमान् ध्यात्वा साम्बं त्रिलोचनम् ।। पराशर उवाचपुरा पुराणमखिलं व्यासस्सत्यवतीसुतः । कृत्वा शिवप्रसादेन मुनीनां भावितात्मनाम् ॥ दर्शायत्वा मुनीन्द्रैस्तु तैः प्रसन्नैर्महात्मभिः । पूजितोऽभवदत्यर्थ पुरभिद्भाववल्लभः ॥ अस्मिन्नवसरे श्रीमान् महाकारुणिकोत्तमः । महादेवो महादेवो(वः) सह सन्निहितोऽभवत् ॥ End: पुराणं दण्डवद्भूमौ प्रणाममकरोद्गुरोः । नमो रुद्राय देवाय खतन्त्रायाखिलात्मने ॥ प्रधानपुरुषेशाय जगत्वगा(त्सर्गा)दिहेतवे । या विभाति सदा साक्षिस्वरूपेण स्वभावतः ॥ तांन माम्यादरेणैव शिवामानन्ददायिनीम् । अष्टोत्तरसहस्रेण श्लोकेनैव विनिर्मितम् ॥ इदमष्टादशाध्यायैः शिवोऽत्रैव च दर्शितः । Colophon :. इति श्रीउपपुराणे पराशरे शुकपराशरसंवादे अष्टादशोऽ. ध्यायः॥ पराशरपुराणं समाप्तिमगमत् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy