SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. शिवदूषणतूलेषु भस्मीकरणपावकः । शिवनिन्दकपाषण्डपिण्डीकरणपण्डितः ॥ लिङ्गधारणशास्त्राणि व्याकुर्वाणो महामतिः । अगस्त्यस्सर्वसिद्धान्तकोविदः करुणानिधिः || द्रष्टुन्तारकहन्तारं कुमाराचलमाययौ । कुमारपर्वते रम्ये नानामुनिगणावृते ॥ Acharya Shri Kailassagarsuri Gyanmandir ततोऽनुज्ञां लब्ध्वा विकसितमुखाम्भोजकलितः त्वगस्त्यस्खस्थानं प्रचुरमुनिबृन्दोज्ज्वलतरम् । प्रविश्येदं सर्वे बसवशिवभक्ताँधचरितं स्वशिष्येभ्यः प्राह त्रिणयनसुतास्याब्जगलितम् || For Private and Personal Use Only 1617 Colophon: इति श्रीबसवपुराणे स्वरूपग्रन्थे कुमारागस्त्यसंवादे व्यास कैलासग मनफलकथनं नाम द्विचत्वारिंशोऽध्यायः ॥ The MS. is dated : युवनामसंवत्सरं वैशाखशुद्ध १० गुरुवारम् || The subject-matter as noted in the colophons are :-1 Kumārāgastyasarvāda ; ≥ śailādiśivasarvāda ; 3. Madāmbāsvapnavrttānta; 4. Basavāśvarajananavaibhava; 5 Basavāśvarabālakrīdāvidvatsarvāda ; 6. Basavakumārīktetihāsakathana; 7 Basava kumāravidvatsaribhasan Upanayanakhandana ; 8. Basavēśvara-. vivāhītsava ; 9. Bijjalabasavesvarasamāgamapurapraveśa; 10. Bhaktāgamanárcana ; 11. Cannahasavaky tastotra; 12 Allamaprabhukathāprasañiga; 13 Allamaprabhukathāprasange itihasakathana ; 14. Vartakalingangi satyasandha-kafakūta bāvūribrahmabhakta-kaścinmaheśvara-moratadavaikāpākhyāna ; 15. Göpipayöghataraksana siddharāma - kailasagamana- śivabasavābhādanirupana ; 16. Mugdhasangāśakathāprasañiga; 17. Mugdha - bhaktamāhātmyakathana ; 18. Mugdhakathāprasanga ; 19. ibid., 20. ibid., 21. Madirajakathāprasañga; 22. Macākhyakatha ; 24.
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy