SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1828 Beginning: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Colophon : इति श्रीभविष्यत्पुराणे श्रीवेङ्कटेश्वरानुभवरहस्यं नाम अशीतितमोऽ ध्यायः ॥ (स्कान्दपुराणस्थं वेङ्कटाचलमाहात्म्यम् ) - ऋषय ऊचु:सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग । अस्माकमेव ब्रूहि त्वं कृपया व्यासशासतः || पुरा वै नारदः श्रीमान् ब्रह्मपुत्रो महानृषिः । दिष्ट्या वै नैमिशारण्यं संप्राप्तो द्विजसत्तमः ॥ * * भारद्वाजस्य वाक्यं तच्छ्रुत्वा वैवेदसम्मितम् । शिरसा तं प्रणम्याथ ययौ वेङ्कटपर्वतम् ॥ Acharya Shri Kailassagarsuri Gyanmandir तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीजले । सुतेन साकं विप्रेन्द्रा (न्द्रः) सत्रौ नियमपूर्वकम् || श्रीसूतः - * - * इति स्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये सूतशौनकसंवादे कटाह - तीर्थप्रशंसा नाम सप्तत्रिंशोऽध्यायः ॥ For Private and Personal Use Only पुत्रहीनाअना पूर्वे दुःखिता तपसि स्थिता । तां दृष्ट्वा मुनिशार्दूलो मतङ्गो विष्णुतत्परः || अञ्जनां तामुवाचेदं मतङ्गस्तपसि स्थिताः (म्) । समुत्तिष्ठाञ्जने देवी किमर्थं तपसि स्थिता ||
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy