SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1829 इति स्कन्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये प्रथमोऽध्यायः ॥ श्रीसूतःअञ्जनापि वरं लब्ध्वा भर्ता साकं मुमोद ह । ब्रह्मादीनागतान् दृष्ट्वा विस्मयाविष्टमानसा ।। End: इत्येतत्कथितं पूर्व व्यासेनैव महात्मना । शृणुयाहा पठेद्वापि कृतकृत्यो भविष्यति । तस्यैव वंशजास्सर्वे मुक्तिं यान्ति न संशयः । Colophon: इति श्रीस्कन्दपुराणे वेङ्कटाचलमाहात्म्ये मताञ्जनासंवादे द्वितीयोऽ. ध्यायः ॥ (अपरं वराहपुराणस्थं वेङ्कटाचलमाहात्म्यम्)Beginning: ऋषय ऊचुःरोमहर्षण सर्वज्ञ पुराणार्थविशारद । माहात्म्यं श्रोतुमिच्छामो गिरीन्द्राणां महीतले ॥ ब्रूहि त्वं नो महाभाग के प्रधाना महीधराः । क्रोशद्वयार्धमात्रे तु हरिचन्दनशोभिते । श्रीवेङ्कटाचलो नाम वासुदेवालयो महान् ॥ इति श्रीमद्वराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे श्रीवेकूटा. चलमाहात्म्ये प्रथमोऽध्यायः ।। 208-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy