SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. इति पृष्टस्ततो ब्रह्मा विचार्य हृदये हरिम् । वेङ्कटेशं नमस्कृत्य वसिष्ठमिदमब्रवीत् ॥ End : Acharya Shri Kailassagarsuri Gyanmandir काश्या दक्षिणदेशे वै कश्चिदस्ति महीधरः ॥ बेारिति ख्यातो विश्वलोकैकसम्मतः ॥ * इति श्रीब्रह्मोत्तरखण्डे श्रीवेङ्कटाचलमाहात्म्ये पश्चाशोऽध्यायः ॥ End : नारदेन सहैव त्वं पूतो मत्कीर्तनं कुरु । यत्र फाल्गुन पौर्णम्यां स्नानदानादि कुर्वते || Beginning: इह लोके परत्रापि तेषामिष्टं ददाम्यहम् । इत्युक्ता (क्ता) स्तुम्बुरुमुखास्तुष्टा याता यथागतम् ॥ Colophon : इति श्रीब्रह्मोत्तरखण्डे तीर्थमाहात्म्ये एकपञ्चाशोऽध्यायः ॥ (भविष्यत्पुराणस्थः बेङ्कटेश्वररहस्याध्यायः) __ सूत उवाच - शृणुध्वं मुनयस्सर्वे शौनकाद्यास्तपोधनाः । तद्विष्णोर्वेङ्कटेशस्य रहस्यानुभवं परम् ॥ ब्रह्माण्डे यानि तीर्थानि स्वयंव्यक्तानि यानि च । चिरन्तनानि क्षेत्राणि पुण्यारण्यानि पर्वताः || For Private and Personal Use Only 1827 यं यं (यां यां) कामयते सिद्धिं तं त ( तां ता) मानोति स द्विजः । reat परां प्रीतिं लभते सोऽपि भक्तिमान् ॥ 208
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy