SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1826 A DESORIPTIVE CATALOGUE or Colophon : इति श्रीपाझे पुराणे क्षेत्रकाण्डे श्रीवेङ्कटगिरिमाहात्म्ये देवलदेवदर्शनसंवादे पद्मसरोमाहात्म्यकथनं नाम चतुस्त्रिंशोऽध्यायः ॥ (गारुडपुराणस्थं वेङ्कटाचलमाहात्म्यम् )Beginning अरुन्धती समस्तानामङ्गला(ना)नां पतिव्रता । पतिं खं पलि (रि पप्ल(प्र)च्छ लोकानां हितकाम्यया ॥ अरुन्धतीब्रह्मात्मज नमस्तुभ्यं विज्ञापनमिदं शृणु । पातशुश्रूषणादन्यत् स्त्रीणां धर्मो न विद्यते ॥ यथान्धे भर्तरि स्त्रीणां सौन्दर्य सकलं वृथा । सावधानमना भूत्वा शृणु तस्माद्वचो मम ।। सुवर्णमुखरीतीरे कश्चिदस्ति महीधरः । वेङ्कटाचलनामासौ सर्वभूभृत्कुलोतमः ।। End : य इदं पठति ध्यायं श्रु(यञ्च्छृ णुयाहा समाहितः । घोणतीर्थस्नानफलं प्राप्नोति हि न संशयः ॥ Colophon: इति श्रीगारुडपुराणे श्रीवेङ्कटगिारेमाहात्म्ये त्रिषष्टितमोऽध्यायः ।। (ब्रह्मोत्तरखण्डस्थं वेङ्कटाचलमाहात्म्यम्)-- Beginning: ऋषयःसूत वेदार्थतत्त्वज्ञ वेदव्यासकृपानिधे । ब्रूहि नस्सर्वतीर्थेषु तीर्थ सर्वाघनाशनम् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy