SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THC SANSKRIT MANUSCRIPTS. 1825 End: वेङ्कटाचलमाहात्म्यं सक्रिप्य कथितं तव । अतः परं महानद्याः प्रभावः कथ्यतेऽर्जुन ॥ Colophon: इति श्रीस्कन्दपुराणे सुवर्णमुखरीमाहात्म्ये वेङ्कटगिरिप्रशंसायामगस्त्यशङ्खाविर्भावो नाम दशमोऽध्यायः ॥ ___(पाद्मपुराणस्थं वेङ्कटाचलमाहात्म्यम् )Beginning : देवल:देवदर्शन देवर्षे ब्रह्मभूयकरं परम् । मुकुन्दानन्दकं ब्रूहि धर्म कर्मविमोचनम् ।। देवदर्शन:साधु देवल भूदेव यत्पृष्टोऽहमिह त्वया । शृणु विहन् विशेषेण वक्ष्यामि तव सुव्रत ।। इति श्रीपाझे पुराणे श्रीवेङ्कटगिरिमाहात्म्ये देवलदेवदर्शनसंवादे शुकस्य पद्मसरःप्राप्तिर्नाम चतुर्विशोऽध्यायः ॥ End: श्रीवेङ्कटाद्रिमाहात्म्यं श्रुत्वा पद्मसरो वरम् । प्राप्य कृत्वा सर(तप)स्तीनं सरोऽम्बुज़दकैः कृती ॥ देवल:देवदर्शन सर्वज्ञ कृतार्थोऽस्मि नमोऽस्तु ते । नास्ति श्रोतव्यमेतस्मात् संशयो विगतो मम ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy