SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1824 www.kobatirth.org Colophon : इति स्कन्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये काश्यपदोषनिवृत्तिर्नाम प्रथमोऽध्यायः ॥ End : Beginning : A DESCRIPTIVE CATALOGUE OF *** Colophon : इति श्रीस्कन्दपुराणे वेङ्कटाचलमाहात्म्ये सप्तदशोऽध्यायः ॥ भैस स्कन्दपुराणं समाप्तम् ॥ ( अपरं स्कान्दपुराणस्थं वेङ्कटाचलमाहात्म्यम् --) वेङ्कटास्तु माहात्म्यं श्रुत्वा ते ऋषयस्ततः । व्यासप्रसादसंपन्नं सूतं पौराणिकोत्तमम् ॥ पूजयित्वा यथान्याय्यं प्रहर्षमतुलङ्कताः । Acharya Shri Kailassagarsuri Gyanmandir भरद्वाज: सुवर्णमुखरी तत्र सङ्गता मङ्गलप्रदां । कल्या नाम नदी पुण्या कालिन्दी जाह्नवीमिव ॥ वृषभाचलसम्भूता तीर्थराजविराजिता । नदीनामुत्तमा कल्या कलुषौघविनाशिनी ॥ ** ** योजनोत्सेधसहितो विख्यातो वेङ्कटाचलः । सर्वेषामिव तीर्थनां रत्नानामिव संश्रयः ॥ अञ्जनानन्तवृषभनीलकेसरिपोत्रिणः । एतान्युपपदान्यद्रेः स्युर्नारायणवेङ्कटौ || इति श्रीस्कान्दे पुराणे श्रीवेङ्कटाचलमाहात्म्यकथनं नाम सप्तमोऽ ध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy