SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. वेङ्कटाचलमाहात्म्यं कल्पकोटिशतैरपि । वक्तुं न शक्यं साहस्रैश्शे पाणाञ्च सहस्रकैः ॥ Beginning: Acharya Shri Kailassagarsuri Gyanmandir उक्तं तथापि माहात्म्यं कीर्तितं किञ्चिदेव हि । पुण्यं पवित्रमायुष्यं माहात्म्यमिदमुत्तमम् ॥ यः पठेत्प्रयतो भक्तया श्रु ( ) णुयाद्वा लिखेदपि । सर्वान्कामानवाप्नोति संप्राप्नोति च मङ्गळम् ॥ Colophon : इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये द्विषष्टितमोऽध्यायः ॥ श्रीवराहपुराणे वेङ्कटाचलमाहात्म्यं संपूर्णम् ॥ (स्कान्दपुराणस्थवेङ्कटाचलमाहात्म्यम्) - श्रीसूतः - अथातस्संप्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम् । लक्षीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ॥ काश्यपाख्यो द्विजः पूर्वमस्मिन् तीर्थवरे शुभे । स्नात्वातिमहतः पापाद्विमुक्तो नरकः पु ( प्र ) दात् ॥ ऋषयः मु काश्यपनामासौ अकरोत्किं हि पातकम् । स्नात्वा तीर्थवरेऽप्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥ एतन्नः श्रद्धधानानां ब्रूहि सूत कृपाबलात् । त्वद्वचोऽमृततृप्तानां न पिपासा विपद्यते ॥ श्रीसूतः -- कुमारपुष्करिण्याश्च माहात्म्यप्रतिपादकम् । इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ॥ For Private and Personal Use Only 1828.
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy