SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1822 A DESCRIPTIVE CATALOGUE OF व्यासःकदाचिदुःखितः प्राह जनको मिथिलाधिपः ।। शतानन्दं महाभागं सर्वज्ञं तत्त्वदर्शिनम् ।। इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटगिरिमहात्म्ये प्रयागमाहात्म्य नाम विंशोऽध्यायः ॥ End : एतच्छ्रुत्वाथ जनकश्शतानन्दोदितन्तदा । प्रहर्षमतुलं लब्ध्वा मन्त्रिभिस्सहितो नृपः ।। गत्वा वृषाचलं शीघ्रं खामिपुष्करिणीजले । सात्वा द्रष्टा च देवेशं श्रीभूमिसहितं ततः ॥ तत्र स्थित्वा चिरकालं सर्वान्कामानवाप्य च । आगत्य मिथिलां राजा शशास पृथिवीमिमाम् || Colophon: इति श्रीमहामनपुराणे श्रीवेङ्कटाचलमाहात्म्ये चतुश्चत्वारिंशोऽ. ध्यायः ॥ (वराहपुराणस्थवेङ्कटाचलमाहात्म्यम् )Beginning: श्रीमते भूवराहाय नमः कृत्स्ना वसुन्धरा । उद्धृता येन पाताळाद्वासार्थ सर्वदेहिनाम् ।। पुण्यं पवित्रमायुष्यं सर्वमङ्गळकारकम् । वाराहकल्पवृत्तान्तं शेषाचलसमाश्रयम् ॥ इति श्रीवराहपुराणे वेङ्कटाचलमाहात्म्थे त्रयस्त्रिंशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy