SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1821 आनन्दाद्रिश्च नीलाद्रिस्सुमेरुश्शिखराचलः । वैकुण्ठादिः पुष्कराद्रिः इति नामानि विंशतिः ॥ बामण(:) क्षत्रियो वैश्यः शूद्रश्चेतरजातयः । तन्नामानि पठेन्नित्यं मुच्यते पापबन्धनात् ॥ ऋषयः . कथितानि महाभाग पुण्यक्षेत्राण्यनेकशः । प्रशस्तानि च तीर्थानि तानि तानि महामते ॥ इति ब्रह्माण्डपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवन्नारदसंवादे प्रथमोऽध्यायः ॥ End: इत्येवं भृगवे तस्मै कथयामास नारदः । वेङ्कटाचलमाहात्म्यं परं व्यासेन कीर्तितम् ॥ भृगुरपि वृषभाचलप्रभावं मुनिवरकथितं निशम्य भूयः । तदनु स च विलोकितुं रमेशं स्थिरतरमस्य(नसा) ययौ गिरीन्द्रम् ॥ Colophon : इति श्रीब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारदसंवादे श्रीवेङ्कटगिरिमा(हात्म्ये) कृष्णशर्मवृत्तान्तकथनं नाम दशमोऽध्यायः ॥ (वामनपुराणस्थं वेङ्कटगिरिमाहात्म्यम्)--- Beginning: श्रीसूतःयच्छरीरन्त्रयो वेदा यश्चेष्टाथर्वणस्स्मृताः । यदङ्गानि षडङ्गानि तस्मै वागात्मने नमः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy