SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1820: A DESCRIPTIVE CATALOGUE OF Colophon: इत्याचर्यपर्वणि हरिवंशे शेषधर्मे वेङ्कटाचलमाहात्म्यं नाम सप्तचत्वारिंशोऽध्यायः ।। (ब्रह्मपुराणस्थवेङ्कटाचलमाहात्म्यम् )Beginning : श्रीसूतःराजा (दुर्वाससं प्राह दिलीपो गृहमागतम् । श्रुत्वा श्रीरङ्गमाहात्म्यं श्रीमुष्णस्य च वैभवम् । वेङ्कटाचलमाहात्म्यं वदस्वेति च सादरम् । इति श्रीब्रह्मपुराणे वेङ्कटाचलमाहात्म्ये दीलीपदुर्वासस्संवादे प्रथमोऽध्यायः ॥ End: वेङ्कटेशस्य माहात्म्यं यस्य गेहे प्रवर्तते । आयुरारोग्यमैश्वर्यमन्ते विष्णुपदं लभेत् ॥ श्रीसूतःइति श्रुत्वा दिलीपो वै वैभवं परमाद्भुतम् । आनन्दाम्बुधिसंमग्नो न वेद परमर्षिणा ॥ Colophon: इति श्रीब्रह्मपुराणे वेङ्कटाचलमाहात्म्ये दशमोऽध्यायः ॥ (ब्रह्माण्डपुराणे तीर्थखण्डे श्रीवेङ्कटगिरिमाहात्म्यम् )Beginning: अञ्जनाद्रिद्देषाद्रिश्च शेषाद्विर्गरुडाचलः । (नारायणाद्रिस्सिंहाद्रिः श्रीशैलो वेङ्कटाचलः) ॥ तीर्थाद्रिः श्रीनिवासाद्रिश्चिन्तामणिगिरिस्तथा । वृषभादिवराहाद्रिानाद्रिः कनकाचलः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy