SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1819 अहो श्रुतमहो पुण्यस्थलं तीर्थ गरुत्मता । उक्ता तदद्रिसेवायामभवच्चाभिलाषवान् ।। इति मार्कण्डेयपुराणे गरुडमार्कण्डेयसंवादे श्रीवेङ्कटाचलमाहात्म्ये प्रथमोऽध्यायः ॥ End: वेङ्कटाद्रेस्तु माहात्म्यं कुमारसरसस्तदा । शृणोति वा पठति वा तस्य पुण्यमनन्तकम् ॥ कुमारधारिकातीर्थे तीरे पठति यस्त्विदम् । शृणोति वा तस्य तस्य सर्वाभीष्टप्रदो हरिः ।। Colophon: इति मार्कण्डेयपुराणे वेङ्कटाचलमाहात्म्ये पञ्चमोऽध्यायः ।। (हरिवंशस्थवेङ्कटाचलमाहात्म्यम्)Beginning: युधिष्ठिरःवेदव्रत महाबुद्धे सुरसिन्धुसुत प्रभो । श्रीनिवासस्य माहात्म्यं वद नो वदतां वर ।। वैकुण्ठवासी लोकेशो विष्णुस्सर्वगत(ः)प्रभुः । कथं पाप्रोवि (प्राप्तो वृ)षगिरिं तन्मे त्वं कृपया वद ॥ End: यानि क्षेत्राणि पुण्यानि तीर्थान्यायतनानि च । तानि सर्वाणि सेवन्ते श्रीनिवासं जगन्मयम् ।। य इदं पुण्यमाख्यानं शृणोति श्रद्धया नरः । तेषां मुक्तिः करस्यैव गतानां किमु वैभवम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy