SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1818 A DESCRIPTIVE CATALOGUZ OF Skānda-Purāņa 1 to 17 and 7 to 10 Adhyāyas. Padma-Purana 24 to 34Adhyayas. Găruda-Puräņa, Adhyāya 03. Brahmottara-khanda, Adhyāyas 50 and 51. Bhavisyat-Purana, Adhyay to 80. Skanda-Purana 37, 1 and 2. Varāha-Purāņa 1 to 10. The copying of the MS. is said to have been completed on the 5th of Kartika-Suddha in the year Praunodiuta. ऋषय ऊचुः-- सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग । वेङ्कटाचलमाहात्म्यं वदख मुनिपुङ्गव ॥ श्रीसूतःपुरा मृकण्डुतनयः पुरुषोत्तमसेवया । दीर्घमायुरवाप्याथ मुदा परमया मुनिः ॥ खमाश्रमपदं गत्वा तपखिजनसंन्निधौ । मातुः पितुस्स मतिमान् प्रणाममकरोत् भुवि ॥ अतस्ताभ्यां यथावृत्तमाख्याय मुनिपुङ्गवः । श्रेयस्करं किञ्चिदिच्छन् कर्तुं वै वाक्यमब्रवीत् ॥ मातः पितर्ममेष्टं यच्छु(च्छ)णुतं ब्रुवतो मम । देवतानुग्रहार्थाय परिपूर्णमभूत्किल ॥ पुण्यस्थलेषु तीर्थेषु चरितुं विद्यते मतिः । पुण्यदेशो वेङ्कटाद्रेस्तुल्यो नैव महीतले । खामिपुषरिणीतीर्थतुल्यं भुवि न विद्यते ॥ इत्युक्ता गरुडस्तत्र वेङ्कटाचलमागतः । स मुनिर्गारुडगिरा विस्मयाविष्टमानसः ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy